A 471-29 Indrākṣīstotra
Manuscript culture infobox
Filmed in: A 471/29
Title: Indrākṣīstotra
Dimensions: 25.4 x 11.4 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2471
Remarks:
Reel No. A 471-29
Inventory No. 24278
Title Indrākṣīstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.4 x 11.4 cm
Binding Hole
Folios 2
Lines per Folio 12
Foliation figures in the lower right-hand margin of the verso under the word rāma
Place of Deposit NAK
Accession No. 5/2471
Manuscript Features
There is a seal of Nepal national library on the end-leaf with the year 2013 [VS].
A portion of unidentified text (containing verses numbered 16–30, and parts of verses 15 and 31) appears on fol. 1r:
-kṣarī | 15 ||
hūṃ hrīṃ dakṣiṇe kālike hrīṃ hrūṃ pātu kaṭidvayam ||
kālī dvādaśākṣarī svāhā pāṭham evoruyugmakaṃ || 16 ||
…
trailokyaṃ mohayet krodhāt trailokyaṃ cūrṇayet kṣaṇāt ||
putravān dhanavān śrīmān nānāvidyānidhir bhavet || 30 ||
brahmāstrādīnī(!) śastrāṇī(!) tadgātrasparśanāt tataḥ - (fol. 1r1–11)
The upper right-hand part of fol. 2r is damaged, with loss of text in the first line.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ asya śrī-indrākṣīstotramantrasya purandara-ṛṣir anuṣṭupchandaḥ śrī-indrākṣīdevatā lakṣmībījaṃ bhuvaneśvarīśakti[r] māheśvarīkīlakaṃ indrākṣīprasādasiddhya[r]the jape viniyogaḥ ||
…
atha dhyānam
indrākṣīṃ dvibhujāṃ devīṃ nānālaṃkārabhūṣitām ||
praśannavadanāṃ dhyāyet pītavastradvayānvitām || 1 ||
vāmahaste vajradharāṃ dakṣiṇe ca varapradām |
praśannavadanāmbhojām apsarogaṇasevitām || 2 ||
devīṃ saumyavadanāṃ pāśāṃkuśavarapradām ||
trailokyamohinīṃ durgām indrākṣīnāmakīrttitām || (fol. 1v1–12)
End
āvarttayet sahasran tu labhate vān(!)chitaṃ phalam |
rājānāṃ vaśam āpnoti ṣaṇmāsān nātra saṃśayaḥ || 16 ||
aṣṭamyāñ ca caturdaśyām idaṃ stotraṃ paṭhen naraḥ
paṭhatas tasya naśyanti vighnasaṃghātakārakāḥ || 17 ||
prātar utthāya paṭhanāt ṣaṇmāsā[t] siddhyate naraḥ ||
saṃvatsaram upāśritya sarvakāmārthasiddhaye || 19 ||
nābhimātrajale sthitvā sahasraṃ parisaṃkhyayā ||
jape[t] stotram idaṃ maṃtraṃ vācāsiddhir bhaved dhruvam | 20 |
kārāgṛhe yadā baddho madhyarātre tadā japet |
paṭhen māsatrayeṇaiva mucyate nātra saṃśayaḥ | 21 |
anena vidhinā bhaktyā maṃtrasiddhiḥ prajāyate |
saṃtuṣṭā ca bhaved devī pratyakṣaṃ sā prajāyate || 22 || (fol. 2r9–v2)
Colophon
iti śrī-indraproktaṃ indrākṣ⟨i⟩īstotra[ṃ] sampūrṇam || atha mūlamaṃtraḥ || oṃ hrīṃ śrī-indrākṣī hrīṃ śrīṃ aiṃ svāhā || śubham || samāpto jātaḥ || || (fol. 2v2–3)
Microfilm Details
Reel No. A 471/29
Date of Filming 01-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RR
Date 19-12-2008